B 72-19 Yogavāsiṣṭhasāra

Manuscript culture infobox

Filmed in: B 72/19
Title: Yogavāsiṣṭhasāra
Dimensions: 22.5 x 10 cm x 41 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/2671
Remarks:

Reel No. B 72/19

Inventory No. 83343

Title *Yogavāśiṣṭhasāravivṛtti

Remarks

Author Mahīdhara

Commentator

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State

Size 23.0 x 10.0 cm

Binding Hole

Folios 41

Lines per Folio 9

Foliation figures in the middle right-hand margins of verso

Place of Deposit NAK

Accession No. 5/2671

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||    ||

lakṣmīkāntaṃ namaskṛtya yathāmati viracyate ||
vāsiṣṭhasāravivṛtiḥ paropa(2)kṛtaye mayā ||    || 1 ||    ||

vāsiṣṭhena yatīndreṇo,padiṣṭād rāghavaṃ prati ||
sāram udhṛtavān kaści,d bra(3)hmavidyāmahārṇavāt ||    || 2 ||    ||

tatrādau vāsiṣṭhasārākhyaṃ grantham āripsus tatpratipādyeṣṭadeva(4)tānatirūpaṃ maṅgalam ācarati ||    ||

dikkāleti || evaṃvidhāya śāntāya guṇātītāya tejase, brahmasva(5)rūpāya namaḥ || (fol. 1v1–5)

End

saumyabhasi (!) yathā vīcir nna vāsti na ca nāsti ca ||
tathā jad (!) brahmaṇīdaṃ, śūnyāśūnyapadaṃ gataṃ (5)|| 34 ||    ||

saumyasthite jale yathā vīcir asti nāsti, ca tathedaṃ jagad brahmaṇi asti nā(6)sti(vaj) jñānādaśāyāṃ (!) nāstīty arthaḥ || tenedaṃ brahmapadaṃ śūnyāśūṇyaṃ jagatā hīnaṃ sahitaṃ cety a(7)rthaḥ || vyavahārikatāttvikadaśābhyām iti bhāva (!) || 34 || (fol. 41r4–7)

Colophon

oṃ tat sad iti yogavāsiṣṭhasārada(8)śamaṃ prakaraṇam ||    || iti śrīmahīdharakṛte daśamaṃ prakaraṇaṃ ||    || śubham astu ||    || (fol. 41r7–8)

Microfilm Details

Reel No. B 72/19

Date of Filming

Exposures 41

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SD

Date 11-06-2004