B 72-19 Yogavāsiṣṭhasāra
Manuscript culture infobox
Filmed in: B 72/19
Title: Yogavāsiṣṭhasāra
Dimensions: 22.5 x 10 cm x 41 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/2671
Remarks:
Reel No. B 72/19
Inventory No. 83343
Title *Yogavāśiṣṭhasāravivṛtti
Remarks
Author Mahīdhara
Commentator
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State
Size 23.0 x 10.0 cm
Binding Hole
Folios 41
Lines per Folio 9
Foliation figures in the middle right-hand margins of verso
Place of Deposit NAK
Accession No. 5/2671
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
lakṣmīkāntaṃ namaskṛtya yathāmati viracyate ||
vāsiṣṭhasāravivṛtiḥ paropa(2)kṛtaye mayā || || 1 || ||
vāsiṣṭhena yatīndreṇo,padiṣṭād rāghavaṃ prati ||
sāram udhṛtavān kaści,d bra(3)hmavidyāmahārṇavāt || || 2 || ||
tatrādau vāsiṣṭhasārākhyaṃ grantham āripsus tatpratipādyeṣṭadeva(4)tānatirūpaṃ maṅgalam ācarati || ||
dikkāleti || evaṃvidhāya śāntāya guṇātītāya tejase, brahmasva(5)rūpāya namaḥ || (fol. 1v1–5)
End
saumyabhasi (!) yathā vīcir nna vāsti na ca nāsti ca ||
tathā jad (!) brahmaṇīdaṃ, śūnyāśūnyapadaṃ gataṃ (5)|| 34 || ||
saumyasthite jale yathā vīcir asti nāsti, ca tathedaṃ jagad brahmaṇi asti nā(6)sti(vaj) jñānādaśāyāṃ (!) nāstīty arthaḥ || tenedaṃ brahmapadaṃ śūnyāśūṇyaṃ jagatā hīnaṃ sahitaṃ cety a(7)rthaḥ || vyavahārikatāttvikadaśābhyām iti bhāva (!) || 34 || (fol. 41r4–7)
Colophon
oṃ tat sad iti yogavāsiṣṭhasārada(8)śamaṃ prakaraṇam || || iti śrīmahīdharakṛte daśamaṃ prakaraṇaṃ || || śubham astu || || (fol. 41r7–8)
Microfilm Details
Reel No. B 72/19
Date of Filming
Exposures 41
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/SD
Date 11-06-2004